Saturday 12 March 2011

Mythology of Holi And Holashtak

Holashtak, holastakam, Holashtak 2011, holastak-2011,  होलाष्टक महत्व, होळाष्टक महत्व, હોલાષ્ટક મહત્વ, હોળાષ્ટક મહત્વ, ಹೋಲಾಷ್ಟಕ ಮಹತ್ವ, ಹೋಳಾಷ್ಟಕ ಮಹತ್ವ, ஹோலாஷ்டக மஹத்வ, ஹோளாஷ்டக மஹத்வ, హోలాష్టక మహత్వ, హోళాష్టక మహత్వ, ഹോലാഷ്ടക മഹത്വ, ഹോളാഷ്ടക മഹത്വ, ਹੋਲਾਸ਼੍ਟਕ ਮਹਤ੍ਵ, ਹੋਲ਼ਾਸ਼੍ਟਕ ਮਹਤ੍ਵ, হোলাষ্টক মহত্ৱ, হোলাষ্টক মহত্ৱ, holAShTaka mahatva, hoLAShTaka mahatva, ହୋଲାଷ୍ଟକ ମହତ୍ବ, ହୋଲାଷ୍ଟକ ମହତ୍ବ, होली २०११, होळी २०११, होलि २०११, होळि २०११, હોલી ૨૦૧૧, હોળી ૨૦૧૧, હોલિ ૨૦૧૧, હોળિ ૨૦૧૧,  ಹೋಲೀ ೨೦೧೧, ಹೋಳೀ ೨೦೧೧, ಹೋಲಿ ೨೦೧೧, ಹೋಳಿ ೨೦೧೧, ஹோலீ ௨0௧௧, ஹோளீ ௨0௧௧, ஹோலி ௨0௧௧, ஹோளி ௨0௧௧, హోలీ ౨౦౧౧, హోళీ ౨౦౧౧, హోలి ౨౦౧౧, హోళి ౨౦౧౧,  ഹോലീ ൨൦൧൧, ഹോളീ ൨൦൧൧, ഹോലി ൨൦൧൧, ഹോളി ൨൦൧൧, ਹੋਲੀ ੨੦੧੧, ਹੋਲ਼ੀ ੨੦੧੧, ਹੋਲਿ ੨੦੧੧, ਹੋਲ਼ਿ ੨੦੧੧, হোলী ২০১১, হোলী ২০১১, হোলি ২০১১, হোলি ২০১১, holI 2011, hoLI 2011, holi 2011, hoLi 2011,

 Mythology of Holi And Holashtak

Holi is an very popular festival of colours and joy. It is celebrated through out the country with equal zest and zeal. This festival falls during the spring season when all the trees are filled with new flowers and new leaves, show the divine glory of God.

Holi falls on the full moon day of “phalgun maas” (Spring). This year it is on 19th March 2011. Auspicious time for burning the Holi fire will be after sunset in Godhuli Bela, as Bhadra will remain till 17:35 only. That’s why, before Holika Dahan after Bhadra time, Holi Pujan will be performed.

According to Hindu mythology Holi is connected with Bhakt Prahlad, a great devotee of lord Narayan (Vishnu). He escaped from the hands of death, while sitting in fire with his aunt Holika.
Prahlad’s father Hiranyakashyap punished him for his every moment intense devotion and chanting to lord Vishnu . But God saved Prahlad and his aunt Holika was burnt with the fire. To mark the victory of good over evil, we perform bon-fire or holika-dahan each year.

Holi is also known as the day of kam Dahan on which lord Shiva has burnt the Cupid (the lord of love) for distracting him from his meditation.

mostly Indian people play Holi with coloured water and dry colour called “Gulal”
Huge bundles of wood are gathered and burnt during night. It is a symbol of burning the impurities like our ego and hatred.
This festival is marked to spread the message of pure love and brother-hood.

Holashtak:
Holashtak is a know for the eight days prior to Holi. During these eight days it is not considered good to perform any auspicious work, like wedding, grih-pravesh, and mundan sanskar etc 16 sanskar are not celebrate.
One should not start any new venture during these days.
In holastak's 8 days we should offer prayers and try to donate something or the other to needy ones. Holashtak will begin on 12th march and will come to an end on 19th of March 2011.

Tuesday 1 March 2011

Siva pancaksharanaksatramala stotram

 Sivapancaksaranaksatramalastotram
srimadatmane gunaikasindhave namah sivaya
dhamalesadhutakokabandhave namah sivaya |
namasesitanamadbhavandhave namah sivaya
pamaretarapradhanabandhave namah sivaya || 1||
kalabhitaviprabalapala te namah sivaya
sulabhinnadustadaksaphala te namah sivaya |
mulakaranaya kalakala te namah sivaya
palayadhuna dayalavala te namah sivaya || 2||
istavastumukhyadanahetave namah sivaya
dustadaityavamsadhumaketave namah sivaya |
srstiraksanaya dharmasetave namah sivaya
astamurtaye vrsendraketave namah sivaya || 3||
apadadribhedatankahasta te namah sivaya
papaharidivyasindhumasta te namah sivaya |
papadarine lasannamastate namah sivaya
sapadosakhandanaprasasta te namah sivaya || 4||
vyomakesa divyabhavyarupa te namah sivaya
hemamedinidharendracapa te namah sivaya |
namamatradagdhasarvapapa te namah sivaya
kamanaikatanahrddurapa te namah sivaya || 5||
brahmamastakavalinibaddha te namah sivaya
jihmagendrakundalaprasiddha te namah sivaya |
brahmane pranitavedapaddhate namah sivaya
jimhakaladehadattapaddhate namah sivaya || 6||
kamanasanaya suddhakarmane namah sivaya
samaganajayamanasarmane namah sivaya |
hemakanticakacakyavarmane namah sivaya
samajasurangalabdhacarmane namah sivaya || 7||
janmamrtyughoraduhkhaharine namah sivaya
cinmayaikarupadehadharine namah sivaya |
manmanorathavapurtikarine namah sivaya
sanmanogataya kamavairine namah sivaya || 8||
yaksarajabandhave dayalave namah sivaya
daksapanisobhikancanalave namah sivaya |
paksirajavahahrcchayalave namah sivaya
aksiphala vedaputatalave namah sivaya || 9||
daksahastanisthajatavedase namah sivaya
aksaratmane namadbidaujase namah sivaya |
diksitaprakasitatmatejase namah sivaya
uksarajavaha te satam gate namah sivaya || 10||
rajatacalendrasanuvasine namah sivaya
rajamananityamandahasine namah sivaya |
rajakorakavatamsabhasine namah sivaya
rajarajamitrataprakasine namah sivaya || 11||
dinamanavalikamadhenave namah sivaya
sunabanadahakrtkrsanave namah sivaya |
svanuragabhaktaratnasanave namah sivaya
danavandhakaracandabhanave namah sivaya || 12||
sarvamangalakucagrasayine namah sivaya
sarvadevataganatisayine namah sivaya |
purvadevanasasamvidhayine namah sivaya
sarvamanmanojabhangadayine namah sivaya || 13||
stokabhaktito'pi bhaktaposine namah sivaya
makarandasaravarsibhasine namah sivaya |
ekabilvadanato'pi tosine namah sivaya
naikajanmapapajalasosine namah sivaya || 14||
sarvajivaraksanaikasiline namah sivaya
parvatipriyaya bhaktapaline namah sivaya |
durvidagdhadaityasainyadarine namah sivaya
sarvarisadharine kapaline namah sivaya || 15||
pahi mamumamanojnadeha te namah sivaya
dehi me varam sitadrigeha te namah sivaya |
mohitarsikaminisamuha te namah sivaya
svehitaprasanna kamadoha te namah sivaya || 16||
mangalapradaya goturamga te namah sivaya
gangaya tarangitottamanga te namah sivaya |
sangarapravrttavairibhanga te namah sivaya
angajaraye karekuranga te namah sivaya || 17||
ihitaksanapradanahetave namah sivaya
ahitagnipalakoksaketave namah sivaya |
dehakantidhutaraupyadhatave namah sivaya
gehaduhkhapunjadhumaketave namah sivaya || 18||
tryaksa dinasatkrpakataksa te namah sivaya
daksasaptatantunasadaksa te namah sivaya |
rksarajabhanupavakaksa te namah sivaya
raksa mam prapannamatraraksa te namah sivaya || 19||
nyankupanaye sivamkaraya te namah sivaya
samkatabdhitirnakimkaraya te namah sivaya |
kankabhisitabhayamkaraya te namah sivaya
pankajananaya samkaraya te namah sivaya || 20||
karmapasanasa nilakantha te namah sivaya
sarmadaya naryabhasmakantha te namah sivaya |
nirmamarsisevitopakantha te namah sivaya
kurmahe natirnamadvikuntha te namah sivaya || 21||
vistapadhipaya namravisnave namah sivaya
sistaviprahrdguhacarisnave namah sivaya |
istavastunityatustajisnave namah sivaya
kastanasanaya lokajisnave namah sivaya || 22||
aprameyadivyasuprabhava te namah sivaya
satprapannaraksanasvabhava te namah sivaya |
svaprakasa nistulanubhava te namah sivaya
vipradimbhadarsitardrabhava te namah sivaya || 23||
sevakaya me mrda prasida te namah sivaya
bhavalabhya tavakaprasada te namah sivaya |
pavakaksa devapujyapada te namah sivaya
tavakanghribhaktadattamoda te namah sivaya || 24||
bhuktimuktidivyabhogadayine namah sivaya
saktikalpitaprapancabhagine namah sivaya |
bhaktasamkatapaharayogine namah sivaya
yuktasanmanahsarojayogine namah sivaya || 25||
antakantakaya papaharine namah sivaya
santamayadanticarmadharine namah sivaya |
samtatasritavyathavidarine namah sivaya
jantujatanityasaukhyakarine namah sivaya || 26||
suline namo namah kapaline namah sivaya
paline virincitundamaline namah sivaya |
liline visesarundamaline namah sivaya
siline namah prapunyasaline namah sivaya || 27||
sivapancaksaramudram
catuspadollasapadyamanighatitam |
naksatramalikamiha
dadhadupakantham naro bhavetsomah || 28||

|| iti srimatparamahamsaparivrajakacaryasya srigovindabhagavatpujyapadasisyasya
srimacchamkarabhagavatah krtau  sivapancaksaranaksatramalastotram sampurnam ||

Rudrastakam ( Tulasidasa )

Rudrastakam ( Tulasidasa )

||Srirudrastakam ||
namamisamisana nirvanarupam vibhum vyapakam brahmavedasvarupam |
nijam nirgunam nirvikalpam niriham cidakasamakasavasam bhaje'ham ||1||
nirakaramomkaramulam turiyam gira jnana gotitamisam girisam |
karalam mahakala kalam krpalam gunagara samsaraparam nato'ham ||2||
tusaradri samkasa gauram gabhiram manobhuta kotiprabha sri sariram |
sphuranmauli kallolini caru ganga lasadbhalabalendu kanthe bhujanga ||3||
calatkundalam bhru sunetram visalam prasannananam nilakantham dayalam |
mrgadhisacarmambaram mundamalam priyam samkaram sarvanatham bhajami ||4||
pracandam prakrstam pragalbham paresam akhandam ajam bhanukotiprakasam |
trayah sula nirmulanam sulapanim bhaje'ham bhavanipatim bhavagamyam ||5||
kalatita kalyana kalpantakari sada sajjananandadata purari |
cidananda samdoha mohapahari prasida prasida prabho manmathari ||6||
na yavat umanatha padaravindam bhajantiha loke pare va naranam |
na tavat sukham santi santapanasam prasida prabho sarvabhutadhivasam ||7||
na janami yogam japam naiva pujam nato'ham sada sarvada sambhu tubhyam |
jara janma duhkhaugha tatapyamanam prabho pahi apannamamisa sambho ||8||
rudrastakamidam proktam viprena haratosaye |
ye pathanti nara bhaktya tesam sambhuh prasidati ||
||iti srigosvamitulasidasakrtam srirudrastakam sampurnam ||

Dvadasa Jyotirlinga Stotram

Dvadasa Jyotirlinga Stotram
saurastradese visade'tiramye jyotirmayam candrakalavatamsam |
bhaktipradanaya krpavatirnam tam somanatham saranam prapadye || 1||
srisailasrnge vibudhatisange tuladritunge'pi muda vasantam |
tamarjunam mallikapurvamekam namami samsarasamudrasetum || 2||
avantikayam vihitavataram muktipradanaya ca sajjananam |
akalamrtyoh pariraksanartham vande mahakalamahasuresam || 3||
kaverikanarmadayoh pavitre samagame sajjanataranaya |
sadaivamandhatrpure vasantamonkaramisam sivamekamide || 4||
purvottare prajvalikanidhane sada vasantam girijasametam |
surasuraradhitapadapadmam srivaidyanatham tamaham namami || 5||
yamye sadange nagare'tiramye vibhusitangam vividhaisca bhogaih |
sadbhaktimuktipradamisamekam srinaganatham saranam prapadye || 6||
mahadriparsve ca tate ramantam sampujyamanam satatam munindraih |
surasurairyaksa mahoragadhyaih kedaramisam sivamekamide || 7||
sahyadrisirse vimale vasantam godavaritirapavitradese |
yaddharsanatpatakamasu nasam prayati tam tryambakamisamide || 8||
sutamraparnijalarasiyoge nibadhya setum visikhairasamkhyaih |
sriramacandrena samarpitam tam ramesvarakhyam niyatam namami || 9||
yam dakinisakinikasamaje nisevyamanam pisitasanaisca |
sadaiva bhimadipadaprasiddam tam sankaram bhaktahitam namami || 10||
sanandamanandavane vasantamanandakandam hatapapavrndam |
varanasinathamanathanatham srivisvanatham saranam prapadye || 11||
ilapure ramyavisalake'smin samullasantam ca jagadvarenyam |
vande mahodaratarasvabhavam ghrsnesvarakhyam saranam prapadye || 12||
jyotirmayadvadasalingakanam sivatmanam proktamidam kramena |
stotram pathitva manujo'tibhaktya phalam tadalokya nijam bhajecca ||
|| iti dvadasa jyotirlingastotram sampurnam ||

Vedasara Sivastotram

Vedasara Sivastotram
|| atha vedasarasivastotram||
pasunam patim papanasam paresam
gajendrasya krttim vasanam varenyam |
jatajutamadhye sphuradgangavarim
mahadevamekam smarami smararim || 1||


mahesam suresam suraratinasam
vibhum visvanatham vibhutyangabhusam |
virupaksamindvarkavahnitrinetram
sadanandamide prabhum pancavaktram || 2||


girisam ganesam gale nilavarnam
gavendradhirudham gunatitarupam |
bhavam bhasvaram bhasmana bhusitangam
bhavanikalatram bhaje pancavaktram || 3||


sivakanta sambho sasankardhamaule
mahesana sulinjatajutadharin |
tvameko jagadvyapako visvarupah
prasida prasida prabho purnarupa || 4||


paratmanamekam jagadbijamadyam
niriham nirakaramomkaravedyam |
yato jayate palyate yena visvam
tamisam bhaje liyate yatra visvam || 5||


na bhumirnam capo na vahnirna vayu-
rna cakasamaste na tandra na nidra |
na cosnam na sitam na deso na veso
na yasyasti murtistrimurtim tamide || 6||


ajam sasvatam karanam karananam
sivam kevalam bhasakam bhasakanam |
turiyam tamahparamadyantahinam
prapadye param pavanam dvaitahinam || 7||


namaste namaste vibho visvamurte
namaste namaste cidanandamurte |
namaste namaste tapoyogagamya
namaste namaste srutijnanagamya || 8||


prabho sulapane vibho visvanatha
mahadeva sambho mahesa trinetra |
sivakanta santa smarare purare
tvadanyo varenyo na manyo na ganyah || 9||


sambho mahesa karunamaya sulapane
gauripate pasupate pasupasanasin |
kasipate karunaya jagadetadeka-
stvamhamsi pasi vidadhasi mahesvaro'si || 10||


tvatto jagadbhavati deva bhava smarare
tvayyeva tisthati jaganmrda visvanatha |
tvayyeva gacchati layam jagadetadisa
lingatmake hara caracaravisvarupin || 11||


|| iti srimatparamahamsaparivrajakacaryasya srigovindabhagavatpujyapadasisyasya srimacchamkarabhagavatah krtau vedasarasivastotram sampurnam ||

Daridrya Dahana Sivastotram

Daridrya Dahana Sivastotram
visvesvaraya narakarnava taranaya kanamrtaya sasisekharadharanaya |
karpurakantidhavalaya jatadharaya daridrya duhkhadahanaya namah sivaya || 1||
gauripriyaya rajanisakaladharaya kalantakaya bhujagadhipakankanaya |
gamgadharaya gajarajavimardanaya daridrya duhkhadahanaya namah sivaya || 2||
bhaktipriyaya bhavarogabhayapahaya ugraya durgabhavasagarataranaya |
jyotirmayaya gunanamasunrtyakaya daridrya duhkhadahanaya namah sivaya || 3||
carmambaraya savabhasmavilepanaya bhaleksanaya manikundalamanditaya |
mamjhirapadayugalaya jatadharaya daridrya duhkhadahanaya namah sivaya || 4||
pancananaya phanirajavibhusanaya hemamsukaya bhuvanatrayamanditaya |
anandabhumivaradaya tamomayaya daridrya duhkhadahanaya namah sivaya || 5||
bhanupriyaya bhavasagarataranaya kalantakaya kamalasanapujitaya |
netratrayaya subhalaksana laksitaya daridrya duhkhadahanaya namah sivaya || 6||
ramapriyaya raghunathavarapradaya nagapriyaya narakarnavataranaya |
punyesu punyabharitaya surarcitaya daridrya duhkhadahanaya namah sivaya || 7||
muktesvaraya phaladaya ganesvaraya gitapriyaya vrsabhesvaravahanaya |
matangacarmavasanaya mahesvaraya daridrya duhkhadahanaya namah sivaya || 8||
vasisthena krtam stotram sarvaroganivaranam |
sarvasampatkaram sighram putrapautradivardhanam |
trisamdhyam yah pathennityam sa hi svargamavapnuyat || 9||
|| iti srivasisthaviracitam daridryadahanasivastotram sampurnam ||