Tuesday 1 March 2011

Dvadasa Jyotirlinga Stotram

Dvadasa Jyotirlinga Stotram
saurastradese visade'tiramye jyotirmayam candrakalavatamsam |
bhaktipradanaya krpavatirnam tam somanatham saranam prapadye || 1||
srisailasrnge vibudhatisange tuladritunge'pi muda vasantam |
tamarjunam mallikapurvamekam namami samsarasamudrasetum || 2||
avantikayam vihitavataram muktipradanaya ca sajjananam |
akalamrtyoh pariraksanartham vande mahakalamahasuresam || 3||
kaverikanarmadayoh pavitre samagame sajjanataranaya |
sadaivamandhatrpure vasantamonkaramisam sivamekamide || 4||
purvottare prajvalikanidhane sada vasantam girijasametam |
surasuraradhitapadapadmam srivaidyanatham tamaham namami || 5||
yamye sadange nagare'tiramye vibhusitangam vividhaisca bhogaih |
sadbhaktimuktipradamisamekam srinaganatham saranam prapadye || 6||
mahadriparsve ca tate ramantam sampujyamanam satatam munindraih |
surasurairyaksa mahoragadhyaih kedaramisam sivamekamide || 7||
sahyadrisirse vimale vasantam godavaritirapavitradese |
yaddharsanatpatakamasu nasam prayati tam tryambakamisamide || 8||
sutamraparnijalarasiyoge nibadhya setum visikhairasamkhyaih |
sriramacandrena samarpitam tam ramesvarakhyam niyatam namami || 9||
yam dakinisakinikasamaje nisevyamanam pisitasanaisca |
sadaiva bhimadipadaprasiddam tam sankaram bhaktahitam namami || 10||
sanandamanandavane vasantamanandakandam hatapapavrndam |
varanasinathamanathanatham srivisvanatham saranam prapadye || 11||
ilapure ramyavisalake'smin samullasantam ca jagadvarenyam |
vande mahodaratarasvabhavam ghrsnesvarakhyam saranam prapadye || 12||
jyotirmayadvadasalingakanam sivatmanam proktamidam kramena |
stotram pathitva manujo'tibhaktya phalam tadalokya nijam bhajecca ||
|| iti dvadasa jyotirlingastotram sampurnam ||

No comments:

Post a Comment