Tuesday 1 March 2011

Vedasara Sivastotram

Vedasara Sivastotram
|| atha vedasarasivastotram||
pasunam patim papanasam paresam
gajendrasya krttim vasanam varenyam |
jatajutamadhye sphuradgangavarim
mahadevamekam smarami smararim || 1||


mahesam suresam suraratinasam
vibhum visvanatham vibhutyangabhusam |
virupaksamindvarkavahnitrinetram
sadanandamide prabhum pancavaktram || 2||


girisam ganesam gale nilavarnam
gavendradhirudham gunatitarupam |
bhavam bhasvaram bhasmana bhusitangam
bhavanikalatram bhaje pancavaktram || 3||


sivakanta sambho sasankardhamaule
mahesana sulinjatajutadharin |
tvameko jagadvyapako visvarupah
prasida prasida prabho purnarupa || 4||


paratmanamekam jagadbijamadyam
niriham nirakaramomkaravedyam |
yato jayate palyate yena visvam
tamisam bhaje liyate yatra visvam || 5||


na bhumirnam capo na vahnirna vayu-
rna cakasamaste na tandra na nidra |
na cosnam na sitam na deso na veso
na yasyasti murtistrimurtim tamide || 6||


ajam sasvatam karanam karananam
sivam kevalam bhasakam bhasakanam |
turiyam tamahparamadyantahinam
prapadye param pavanam dvaitahinam || 7||


namaste namaste vibho visvamurte
namaste namaste cidanandamurte |
namaste namaste tapoyogagamya
namaste namaste srutijnanagamya || 8||


prabho sulapane vibho visvanatha
mahadeva sambho mahesa trinetra |
sivakanta santa smarare purare
tvadanyo varenyo na manyo na ganyah || 9||


sambho mahesa karunamaya sulapane
gauripate pasupate pasupasanasin |
kasipate karunaya jagadetadeka-
stvamhamsi pasi vidadhasi mahesvaro'si || 10||


tvatto jagadbhavati deva bhava smarare
tvayyeva tisthati jaganmrda visvanatha |
tvayyeva gacchati layam jagadetadisa
lingatmake hara caracaravisvarupin || 11||


|| iti srimatparamahamsaparivrajakacaryasya srigovindabhagavatpujyapadasisyasya srimacchamkarabhagavatah krtau vedasarasivastotram sampurnam ||

No comments:

Post a Comment