Tuesday 1 March 2011

Siva pancaksharanaksatramala stotram

 Sivapancaksaranaksatramalastotram
srimadatmane gunaikasindhave namah sivaya
dhamalesadhutakokabandhave namah sivaya |
namasesitanamadbhavandhave namah sivaya
pamaretarapradhanabandhave namah sivaya || 1||
kalabhitaviprabalapala te namah sivaya
sulabhinnadustadaksaphala te namah sivaya |
mulakaranaya kalakala te namah sivaya
palayadhuna dayalavala te namah sivaya || 2||
istavastumukhyadanahetave namah sivaya
dustadaityavamsadhumaketave namah sivaya |
srstiraksanaya dharmasetave namah sivaya
astamurtaye vrsendraketave namah sivaya || 3||
apadadribhedatankahasta te namah sivaya
papaharidivyasindhumasta te namah sivaya |
papadarine lasannamastate namah sivaya
sapadosakhandanaprasasta te namah sivaya || 4||
vyomakesa divyabhavyarupa te namah sivaya
hemamedinidharendracapa te namah sivaya |
namamatradagdhasarvapapa te namah sivaya
kamanaikatanahrddurapa te namah sivaya || 5||
brahmamastakavalinibaddha te namah sivaya
jihmagendrakundalaprasiddha te namah sivaya |
brahmane pranitavedapaddhate namah sivaya
jimhakaladehadattapaddhate namah sivaya || 6||
kamanasanaya suddhakarmane namah sivaya
samaganajayamanasarmane namah sivaya |
hemakanticakacakyavarmane namah sivaya
samajasurangalabdhacarmane namah sivaya || 7||
janmamrtyughoraduhkhaharine namah sivaya
cinmayaikarupadehadharine namah sivaya |
manmanorathavapurtikarine namah sivaya
sanmanogataya kamavairine namah sivaya || 8||
yaksarajabandhave dayalave namah sivaya
daksapanisobhikancanalave namah sivaya |
paksirajavahahrcchayalave namah sivaya
aksiphala vedaputatalave namah sivaya || 9||
daksahastanisthajatavedase namah sivaya
aksaratmane namadbidaujase namah sivaya |
diksitaprakasitatmatejase namah sivaya
uksarajavaha te satam gate namah sivaya || 10||
rajatacalendrasanuvasine namah sivaya
rajamananityamandahasine namah sivaya |
rajakorakavatamsabhasine namah sivaya
rajarajamitrataprakasine namah sivaya || 11||
dinamanavalikamadhenave namah sivaya
sunabanadahakrtkrsanave namah sivaya |
svanuragabhaktaratnasanave namah sivaya
danavandhakaracandabhanave namah sivaya || 12||
sarvamangalakucagrasayine namah sivaya
sarvadevataganatisayine namah sivaya |
purvadevanasasamvidhayine namah sivaya
sarvamanmanojabhangadayine namah sivaya || 13||
stokabhaktito'pi bhaktaposine namah sivaya
makarandasaravarsibhasine namah sivaya |
ekabilvadanato'pi tosine namah sivaya
naikajanmapapajalasosine namah sivaya || 14||
sarvajivaraksanaikasiline namah sivaya
parvatipriyaya bhaktapaline namah sivaya |
durvidagdhadaityasainyadarine namah sivaya
sarvarisadharine kapaline namah sivaya || 15||
pahi mamumamanojnadeha te namah sivaya
dehi me varam sitadrigeha te namah sivaya |
mohitarsikaminisamuha te namah sivaya
svehitaprasanna kamadoha te namah sivaya || 16||
mangalapradaya goturamga te namah sivaya
gangaya tarangitottamanga te namah sivaya |
sangarapravrttavairibhanga te namah sivaya
angajaraye karekuranga te namah sivaya || 17||
ihitaksanapradanahetave namah sivaya
ahitagnipalakoksaketave namah sivaya |
dehakantidhutaraupyadhatave namah sivaya
gehaduhkhapunjadhumaketave namah sivaya || 18||
tryaksa dinasatkrpakataksa te namah sivaya
daksasaptatantunasadaksa te namah sivaya |
rksarajabhanupavakaksa te namah sivaya
raksa mam prapannamatraraksa te namah sivaya || 19||
nyankupanaye sivamkaraya te namah sivaya
samkatabdhitirnakimkaraya te namah sivaya |
kankabhisitabhayamkaraya te namah sivaya
pankajananaya samkaraya te namah sivaya || 20||
karmapasanasa nilakantha te namah sivaya
sarmadaya naryabhasmakantha te namah sivaya |
nirmamarsisevitopakantha te namah sivaya
kurmahe natirnamadvikuntha te namah sivaya || 21||
vistapadhipaya namravisnave namah sivaya
sistaviprahrdguhacarisnave namah sivaya |
istavastunityatustajisnave namah sivaya
kastanasanaya lokajisnave namah sivaya || 22||
aprameyadivyasuprabhava te namah sivaya
satprapannaraksanasvabhava te namah sivaya |
svaprakasa nistulanubhava te namah sivaya
vipradimbhadarsitardrabhava te namah sivaya || 23||
sevakaya me mrda prasida te namah sivaya
bhavalabhya tavakaprasada te namah sivaya |
pavakaksa devapujyapada te namah sivaya
tavakanghribhaktadattamoda te namah sivaya || 24||
bhuktimuktidivyabhogadayine namah sivaya
saktikalpitaprapancabhagine namah sivaya |
bhaktasamkatapaharayogine namah sivaya
yuktasanmanahsarojayogine namah sivaya || 25||
antakantakaya papaharine namah sivaya
santamayadanticarmadharine namah sivaya |
samtatasritavyathavidarine namah sivaya
jantujatanityasaukhyakarine namah sivaya || 26||
suline namo namah kapaline namah sivaya
paline virincitundamaline namah sivaya |
liline visesarundamaline namah sivaya
siline namah prapunyasaline namah sivaya || 27||
sivapancaksaramudram
catuspadollasapadyamanighatitam |
naksatramalikamiha
dadhadupakantham naro bhavetsomah || 28||

|| iti srimatparamahamsaparivrajakacaryasya srigovindabhagavatpujyapadasisyasya
srimacchamkarabhagavatah krtau  sivapancaksaranaksatramalastotram sampurnam ||

No comments:

Post a Comment